Declension table of ?jariṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativejariṣyamāṇaḥ jariṣyamāṇau jariṣyamāṇāḥ
Vocativejariṣyamāṇa jariṣyamāṇau jariṣyamāṇāḥ
Accusativejariṣyamāṇam jariṣyamāṇau jariṣyamāṇān
Instrumentaljariṣyamāṇena jariṣyamāṇābhyām jariṣyamāṇaiḥ jariṣyamāṇebhiḥ
Dativejariṣyamāṇāya jariṣyamāṇābhyām jariṣyamāṇebhyaḥ
Ablativejariṣyamāṇāt jariṣyamāṇābhyām jariṣyamāṇebhyaḥ
Genitivejariṣyamāṇasya jariṣyamāṇayoḥ jariṣyamāṇānām
Locativejariṣyamāṇe jariṣyamāṇayoḥ jariṣyamāṇeṣu

Compound jariṣyamāṇa -

Adverb -jariṣyamāṇam -jariṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria