Declension table of ?jariṣyat

Deva

NeuterSingularDualPlural
Nominativejariṣyat jariṣyantī jariṣyatī jariṣyanti
Vocativejariṣyat jariṣyantī jariṣyatī jariṣyanti
Accusativejariṣyat jariṣyantī jariṣyatī jariṣyanti
Instrumentaljariṣyatā jariṣyadbhyām jariṣyadbhiḥ
Dativejariṣyate jariṣyadbhyām jariṣyadbhyaḥ
Ablativejariṣyataḥ jariṣyadbhyām jariṣyadbhyaḥ
Genitivejariṣyataḥ jariṣyatoḥ jariṣyatām
Locativejariṣyati jariṣyatoḥ jariṣyatsu

Adverb -jariṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria