Declension table of ?jariṣyat

Deva

MasculineSingularDualPlural
Nominativejariṣyan jariṣyantau jariṣyantaḥ
Vocativejariṣyan jariṣyantau jariṣyantaḥ
Accusativejariṣyantam jariṣyantau jariṣyataḥ
Instrumentaljariṣyatā jariṣyadbhyām jariṣyadbhiḥ
Dativejariṣyate jariṣyadbhyām jariṣyadbhyaḥ
Ablativejariṣyataḥ jariṣyadbhyām jariṣyadbhyaḥ
Genitivejariṣyataḥ jariṣyatoḥ jariṣyatām
Locativejariṣyati jariṣyatoḥ jariṣyatsu

Compound jariṣyat -

Adverb -jariṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria