तिङन्तावली जॄ

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमजरति जरतः जरन्ति
मध्यमजरसि जरथः जरथ
उत्तमजरामि जरावः जरामः


आत्मनेपदेएकद्विबहु
प्रथमजरते जरेते जरन्ते
मध्यमजरसे जरेथे जरध्वे
उत्तमजरे जरावहे जरामहे


कर्मणिएकद्विबहु
प्रथमजीर्यते जीर्येते जीर्यन्ते
मध्यमजीर्यसे जीर्येथे जीर्यध्वे
उत्तमजीर्ये जीर्यावहे जीर्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअजरत् अजरताम् अजरन्
मध्यमअजरः अजरतम् अजरत
उत्तमअजरम् अजराव अजराम


आत्मनेपदेएकद्विबहु
प्रथमअजरत अजरेताम् अजरन्त
मध्यमअजरथाः अजरेथाम् अजरध्वम्
उत्तमअजरे अजरावहि अजरामहि


कर्मणिएकद्विबहु
प्रथमअजीर्यत अजीर्येताम् अजीर्यन्त
मध्यमअजीर्यथाः अजीर्येथाम् अजीर्यध्वम्
उत्तमअजीर्ये अजीर्यावहि अजीर्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमजरेत् जरेताम् जरेयुः
मध्यमजरेः जरेतम् जरेत
उत्तमजरेयम् जरेव जरेम


आत्मनेपदेएकद्विबहु
प्रथमजरेत जरेयाताम् जरेरन्
मध्यमजरेथाः जरेयाथाम् जरेध्वम्
उत्तमजरेय जरेवहि जरेमहि


कर्मणिएकद्विबहु
प्रथमजीर्येत जीर्येयाताम् जीर्येरन्
मध्यमजीर्येथाः जीर्येयाथाम् जीर्येध्वम्
उत्तमजीर्येय जीर्येवहि जीर्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमजरतु जरताम् जरन्तु
मध्यमजर जरतम् जरत
उत्तमजराणि जराव जराम


आत्मनेपदेएकद्विबहु
प्रथमजरताम् जरेताम् जरन्ताम्
मध्यमजरस्व जरेथाम् जरध्वम्
उत्तमजरै जरावहै जरामहै


कर्मणिएकद्विबहु
प्रथमजीर्यताम् जीर्येताम् जीर्यन्ताम्
मध्यमजीर्यस्व जीर्येथाम् जीर्यध्वम्
उत्तमजीर्यै जीर्यावहै जीर्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमजरीष्यति जरिष्यति जरीष्यतः जरिष्यतः जरीष्यन्ति जरिष्यन्ति
मध्यमजरीष्यसि जरिष्यसि जरीष्यथः जरिष्यथः जरीष्यथ जरिष्यथ
उत्तमजरीष्यामि जरिष्यामि जरीष्यावः जरिष्यावः जरीष्यामः जरिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमजरीष्यते जरिष्यते जरीष्येते जरिष्येते जरीष्यन्ते जरिष्यन्ते
मध्यमजरीष्यसे जरिष्यसे जरीष्येथे जरिष्येथे जरीष्यध्वे जरिष्यध्वे
उत्तमजरीष्ये जरिष्ये जरीष्यावहे जरिष्यावहे जरीष्यामहे जरिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमजरीता जरिता जरीतारौ जरितारौ जरीतारः जरितारः
मध्यमजरीतासि जरितासि जरीतास्थः जरितास्थः जरीतास्थ जरितास्थ
उत्तमजरीतास्मि जरितास्मि जरीतास्वः जरितास्वः जरीतास्मः जरितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजजार जजरतुः जजरुः
मध्यमजजरिथ जजरथुः जजर
उत्तमजजार जजर जजरिव जजरिम


आत्मनेपदेएकद्विबहु
प्रथमजजरे जजराते जजरिरे
मध्यमजजरिषे जजराथे जजरिध्वे
उत्तमजजरे जजरिवहे जजरिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमजीर्यात् जीर्यास्ताम् जीर्यासुः
मध्यमजीर्याः जीर्यास्तम् जीर्यास्त
उत्तमजीर्यासम् जीर्यास्व जीर्यास्म

कृदन्त

क्त
जीर्ण m. n. जीर्णा f.

क्तवतु
जीर्णवत् m. n. जीर्णवती f.

शतृ
जरत् m. n. जरती f.

शानच्
जरमाण m. n. जरमाणा f.

शानच् कर्मणि
जीर्यमाण m. n. जीर्यमाणा f.

लुडादेश पर
जरिष्यत् m. n. जरिष्यन्ती f.

लुडादेश पर
जरीष्यत् m. n. जरीष्यन्ती f.

लुडादेश आत्म
जरीष्यमाण m. n. जरीष्यमाणा f.

लुडादेश आत्म
जरिष्यमाण m. n. जरिष्यमाणा f.

तव्य
जरितव्य m. n. जरितव्या f.

तव्य
जरीतव्य m. n. जरीतव्या f.

यत्
जार्य m. n. जार्या f.

अनीयर्
जरणीय m. n. जरणीया f.

लिडादेश पर
जजर्वस् m. n. जजरुषी f.

लिडादेश आत्म
जजराण m. n. जजराणा f.

अव्यय

तुमुन्
जरीतुम्

तुमुन्
जरितुम्

क्त्वा
जीर्त्वा

ल्यप्
॰जीर्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमजरयति जरयतः जरयन्ति
मध्यमजरयसि जरयथः जरयथ
उत्तमजरयामि जरयावः जरयामः


आत्मनेपदेएकद्विबहु
प्रथमजरयते जरयेते जरयन्ते
मध्यमजरयसे जरयेथे जरयध्वे
उत्तमजरये जरयावहे जरयामहे


कर्मणिएकद्विबहु
प्रथमजर्यते जर्येते जर्यन्ते
मध्यमजर्यसे जर्येथे जर्यध्वे
उत्तमजर्ये जर्यावहे जर्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअजरयत् अजरयताम् अजरयन्
मध्यमअजरयः अजरयतम् अजरयत
उत्तमअजरयम् अजरयाव अजरयाम


आत्मनेपदेएकद्विबहु
प्रथमअजरयत अजरयेताम् अजरयन्त
मध्यमअजरयथाः अजरयेथाम् अजरयध्वम्
उत्तमअजरये अजरयावहि अजरयामहि


कर्मणिएकद्विबहु
प्रथमअजर्यत अजर्येताम् अजर्यन्त
मध्यमअजर्यथाः अजर्येथाम् अजर्यध्वम्
उत्तमअजर्ये अजर्यावहि अजर्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमजरयेत् जरयेताम् जरयेयुः
मध्यमजरयेः जरयेतम् जरयेत
उत्तमजरयेयम् जरयेव जरयेम


आत्मनेपदेएकद्विबहु
प्रथमजरयेत जरयेयाताम् जरयेरन्
मध्यमजरयेथाः जरयेयाथाम् जरयेध्वम्
उत्तमजरयेय जरयेवहि जरयेमहि


कर्मणिएकद्विबहु
प्रथमजर्येत जर्येयाताम् जर्येरन्
मध्यमजर्येथाः जर्येयाथाम् जर्येध्वम्
उत्तमजर्येय जर्येवहि जर्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमजरयतु जरयताम् जरयन्तु
मध्यमजरय जरयतम् जरयत
उत्तमजरयाणि जरयाव जरयाम


आत्मनेपदेएकद्विबहु
प्रथमजरयताम् जरयेताम् जरयन्ताम्
मध्यमजरयस्व जरयेथाम् जरयध्वम्
उत्तमजरयै जरयावहै जरयामहै


कर्मणिएकद्विबहु
प्रथमजर्यताम् जर्येताम् जर्यन्ताम्
मध्यमजर्यस्व जर्येथाम् जर्यध्वम्
उत्तमजर्यै जर्यावहै जर्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमजरयिष्यति जरयिष्यतः जरयिष्यन्ति
मध्यमजरयिष्यसि जरयिष्यथः जरयिष्यथ
उत्तमजरयिष्यामि जरयिष्यावः जरयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमजरयिष्यते जरयिष्येते जरयिष्यन्ते
मध्यमजरयिष्यसे जरयिष्येथे जरयिष्यध्वे
उत्तमजरयिष्ये जरयिष्यावहे जरयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमजरयिता जरयितारौ जरयितारः
मध्यमजरयितासि जरयितास्थः जरयितास्थ
उत्तमजरयितास्मि जरयितास्वः जरयितास्मः

कृदन्त

क्त
जरित m. n. जरिता f.

क्तवतु
जरितवत् m. n. जरितवती f.

शतृ
जरयत् m. n. जरयती f.

शानच्
जरयमाण m. n. जरयमाणा f.

शानच् कर्मणि
जर्यमाण m. n. जर्यमाणा f.

लुडादेश पर
जरयिष्यत् m. n. जरयिष्यन्ती f.

लुडादेश आत्म
जरयिष्यमाण m. n. जरयिष्यमाणा f.

यत्
जर्य m. n. जर्या f.

अनीयर्
जरणीय m. n. जरणीया f.

तव्य
जरयितव्य m. n. जरयितव्या f.

अव्यय

तुमुन्
जरयितुम्

क्त्वा
जरयित्वा

ल्यप्
॰जर्य

लिट्
जरयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria