Declension table of ?jaritavya

Deva

NeuterSingularDualPlural
Nominativejaritavyam jaritavye jaritavyāni
Vocativejaritavya jaritavye jaritavyāni
Accusativejaritavyam jaritavye jaritavyāni
Instrumentaljaritavyena jaritavyābhyām jaritavyaiḥ
Dativejaritavyāya jaritavyābhyām jaritavyebhyaḥ
Ablativejaritavyāt jaritavyābhyām jaritavyebhyaḥ
Genitivejaritavyasya jaritavyayoḥ jaritavyānām
Locativejaritavye jaritavyayoḥ jaritavyeṣu

Compound jaritavya -

Adverb -jaritavyam -jaritavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria