Declension table of jīrṇa

Deva

NeuterSingularDualPlural
Nominativejīrṇam jīrṇe jīrṇāni
Vocativejīrṇa jīrṇe jīrṇāni
Accusativejīrṇam jīrṇe jīrṇāni
Instrumentaljīrṇena jīrṇābhyām jīrṇaiḥ
Dativejīrṇāya jīrṇābhyām jīrṇebhyaḥ
Ablativejīrṇāt jīrṇābhyām jīrṇebhyaḥ
Genitivejīrṇasya jīrṇayoḥ jīrṇānām
Locativejīrṇe jīrṇayoḥ jīrṇeṣu

Compound jīrṇa -

Adverb -jīrṇam -jīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria