Declension table of ?jarīṣyat

Deva

NeuterSingularDualPlural
Nominativejarīṣyat jarīṣyantī jarīṣyatī jarīṣyanti
Vocativejarīṣyat jarīṣyantī jarīṣyatī jarīṣyanti
Accusativejarīṣyat jarīṣyantī jarīṣyatī jarīṣyanti
Instrumentaljarīṣyatā jarīṣyadbhyām jarīṣyadbhiḥ
Dativejarīṣyate jarīṣyadbhyām jarīṣyadbhyaḥ
Ablativejarīṣyataḥ jarīṣyadbhyām jarīṣyadbhyaḥ
Genitivejarīṣyataḥ jarīṣyatoḥ jarīṣyatām
Locativejarīṣyati jarīṣyatoḥ jarīṣyatsu

Adverb -jarīṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria