Declension table of ?jarīṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativejarīṣyamāṇaḥ jarīṣyamāṇau jarīṣyamāṇāḥ
Vocativejarīṣyamāṇa jarīṣyamāṇau jarīṣyamāṇāḥ
Accusativejarīṣyamāṇam jarīṣyamāṇau jarīṣyamāṇān
Instrumentaljarīṣyamāṇena jarīṣyamāṇābhyām jarīṣyamāṇaiḥ jarīṣyamāṇebhiḥ
Dativejarīṣyamāṇāya jarīṣyamāṇābhyām jarīṣyamāṇebhyaḥ
Ablativejarīṣyamāṇāt jarīṣyamāṇābhyām jarīṣyamāṇebhyaḥ
Genitivejarīṣyamāṇasya jarīṣyamāṇayoḥ jarīṣyamāṇānām
Locativejarīṣyamāṇe jarīṣyamāṇayoḥ jarīṣyamāṇeṣu

Compound jarīṣyamāṇa -

Adverb -jarīṣyamāṇam -jarīṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria