Declension table of ?jarīṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativejarīṣyamāṇam jarīṣyamāṇe jarīṣyamāṇāni
Vocativejarīṣyamāṇa jarīṣyamāṇe jarīṣyamāṇāni
Accusativejarīṣyamāṇam jarīṣyamāṇe jarīṣyamāṇāni
Instrumentaljarīṣyamāṇena jarīṣyamāṇābhyām jarīṣyamāṇaiḥ
Dativejarīṣyamāṇāya jarīṣyamāṇābhyām jarīṣyamāṇebhyaḥ
Ablativejarīṣyamāṇāt jarīṣyamāṇābhyām jarīṣyamāṇebhyaḥ
Genitivejarīṣyamāṇasya jarīṣyamāṇayoḥ jarīṣyamāṇānām
Locativejarīṣyamāṇe jarīṣyamāṇayoḥ jarīṣyamāṇeṣu

Compound jarīṣyamāṇa -

Adverb -jarīṣyamāṇam -jarīṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria