Declension table of ?jaritavat

Deva

MasculineSingularDualPlural
Nominativejaritavān jaritavantau jaritavantaḥ
Vocativejaritavan jaritavantau jaritavantaḥ
Accusativejaritavantam jaritavantau jaritavataḥ
Instrumentaljaritavatā jaritavadbhyām jaritavadbhiḥ
Dativejaritavate jaritavadbhyām jaritavadbhyaḥ
Ablativejaritavataḥ jaritavadbhyām jaritavadbhyaḥ
Genitivejaritavataḥ jaritavatoḥ jaritavatām
Locativejaritavati jaritavatoḥ jaritavatsu

Compound jaritavat -

Adverb -jaritavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria