Declension table of ?jaritavya

Deva

MasculineSingularDualPlural
Nominativejaritavyaḥ jaritavyau jaritavyāḥ
Vocativejaritavya jaritavyau jaritavyāḥ
Accusativejaritavyam jaritavyau jaritavyān
Instrumentaljaritavyena jaritavyābhyām jaritavyaiḥ jaritavyebhiḥ
Dativejaritavyāya jaritavyābhyām jaritavyebhyaḥ
Ablativejaritavyāt jaritavyābhyām jaritavyebhyaḥ
Genitivejaritavyasya jaritavyayoḥ jaritavyānām
Locativejaritavye jaritavyayoḥ jaritavyeṣu

Compound jaritavya -

Adverb -jaritavyam -jaritavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria