Conjugation tables of ?hiṇḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsthiṇḍāmi hiṇḍāvaḥ hiṇḍāmaḥ
Secondhiṇḍasi hiṇḍathaḥ hiṇḍatha
Thirdhiṇḍati hiṇḍataḥ hiṇḍanti


MiddleSingularDualPlural
Firsthiṇḍe hiṇḍāvahe hiṇḍāmahe
Secondhiṇḍase hiṇḍethe hiṇḍadhve
Thirdhiṇḍate hiṇḍete hiṇḍante


PassiveSingularDualPlural
Firsthiṇḍye hiṇḍyāvahe hiṇḍyāmahe
Secondhiṇḍyase hiṇḍyethe hiṇḍyadhve
Thirdhiṇḍyate hiṇḍyete hiṇḍyante


Imperfect

ActiveSingularDualPlural
Firstahiṇḍam ahiṇḍāva ahiṇḍāma
Secondahiṇḍaḥ ahiṇḍatam ahiṇḍata
Thirdahiṇḍat ahiṇḍatām ahiṇḍan


MiddleSingularDualPlural
Firstahiṇḍe ahiṇḍāvahi ahiṇḍāmahi
Secondahiṇḍathāḥ ahiṇḍethām ahiṇḍadhvam
Thirdahiṇḍata ahiṇḍetām ahiṇḍanta


PassiveSingularDualPlural
Firstahiṇḍye ahiṇḍyāvahi ahiṇḍyāmahi
Secondahiṇḍyathāḥ ahiṇḍyethām ahiṇḍyadhvam
Thirdahiṇḍyata ahiṇḍyetām ahiṇḍyanta


Optative

ActiveSingularDualPlural
Firsthiṇḍeyam hiṇḍeva hiṇḍema
Secondhiṇḍeḥ hiṇḍetam hiṇḍeta
Thirdhiṇḍet hiṇḍetām hiṇḍeyuḥ


MiddleSingularDualPlural
Firsthiṇḍeya hiṇḍevahi hiṇḍemahi
Secondhiṇḍethāḥ hiṇḍeyāthām hiṇḍedhvam
Thirdhiṇḍeta hiṇḍeyātām hiṇḍeran


PassiveSingularDualPlural
Firsthiṇḍyeya hiṇḍyevahi hiṇḍyemahi
Secondhiṇḍyethāḥ hiṇḍyeyāthām hiṇḍyedhvam
Thirdhiṇḍyeta hiṇḍyeyātām hiṇḍyeran


Imperative

ActiveSingularDualPlural
Firsthiṇḍāni hiṇḍāva hiṇḍāma
Secondhiṇḍa hiṇḍatam hiṇḍata
Thirdhiṇḍatu hiṇḍatām hiṇḍantu


MiddleSingularDualPlural
Firsthiṇḍai hiṇḍāvahai hiṇḍāmahai
Secondhiṇḍasva hiṇḍethām hiṇḍadhvam
Thirdhiṇḍatām hiṇḍetām hiṇḍantām


PassiveSingularDualPlural
Firsthiṇḍyai hiṇḍyāvahai hiṇḍyāmahai
Secondhiṇḍyasva hiṇḍyethām hiṇḍyadhvam
Thirdhiṇḍyatām hiṇḍyetām hiṇḍyantām


Future

ActiveSingularDualPlural
Firsthiṇḍiṣyāmi hiṇḍiṣyāvaḥ hiṇḍiṣyāmaḥ
Secondhiṇḍiṣyasi hiṇḍiṣyathaḥ hiṇḍiṣyatha
Thirdhiṇḍiṣyati hiṇḍiṣyataḥ hiṇḍiṣyanti


MiddleSingularDualPlural
Firsthiṇḍiṣye hiṇḍiṣyāvahe hiṇḍiṣyāmahe
Secondhiṇḍiṣyase hiṇḍiṣyethe hiṇḍiṣyadhve
Thirdhiṇḍiṣyate hiṇḍiṣyete hiṇḍiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsthiṇḍitāsmi hiṇḍitāsvaḥ hiṇḍitāsmaḥ
Secondhiṇḍitāsi hiṇḍitāsthaḥ hiṇḍitāstha
Thirdhiṇḍitā hiṇḍitārau hiṇḍitāraḥ


Perfect

ActiveSingularDualPlural
Firstjihiṇḍa jihiṇḍiva jihiṇḍima
Secondjihiṇḍitha jihiṇḍathuḥ jihiṇḍa
Thirdjihiṇḍa jihiṇḍatuḥ jihiṇḍuḥ


MiddleSingularDualPlural
Firstjihiṇḍe jihiṇḍivahe jihiṇḍimahe
Secondjihiṇḍiṣe jihiṇḍāthe jihiṇḍidhve
Thirdjihiṇḍe jihiṇḍāte jihiṇḍire


Benedictive

ActiveSingularDualPlural
Firsthiṇḍyāsam hiṇḍyāsva hiṇḍyāsma
Secondhiṇḍyāḥ hiṇḍyāstam hiṇḍyāsta
Thirdhiṇḍyāt hiṇḍyāstām hiṇḍyāsuḥ

Participles

Past Passive Participle
hiṇḍita m. n. hiṇḍitā f.

Past Active Participle
hiṇḍitavat m. n. hiṇḍitavatī f.

Present Active Participle
hiṇḍat m. n. hiṇḍantī f.

Present Middle Participle
hiṇḍamāna m. n. hiṇḍamānā f.

Present Passive Participle
hiṇḍyamāna m. n. hiṇḍyamānā f.

Future Active Participle
hiṇḍiṣyat m. n. hiṇḍiṣyantī f.

Future Middle Participle
hiṇḍiṣyamāṇa m. n. hiṇḍiṣyamāṇā f.

Future Passive Participle
hiṇḍitavya m. n. hiṇḍitavyā f.

Future Passive Participle
hiṇḍya m. n. hiṇḍyā f.

Future Passive Participle
hiṇḍanīya m. n. hiṇḍanīyā f.

Perfect Active Participle
jihiṇḍvas m. n. jihiṇḍuṣī f.

Perfect Middle Participle
jihiṇḍāna m. n. jihiṇḍānā f.

Indeclinable forms

Infinitive
hiṇḍitum

Absolutive
hiṇḍitvā

Absolutive
-hiṇḍya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria