Declension table of ?hiṇḍamāna

Deva

MasculineSingularDualPlural
Nominativehiṇḍamānaḥ hiṇḍamānau hiṇḍamānāḥ
Vocativehiṇḍamāna hiṇḍamānau hiṇḍamānāḥ
Accusativehiṇḍamānam hiṇḍamānau hiṇḍamānān
Instrumentalhiṇḍamānena hiṇḍamānābhyām hiṇḍamānaiḥ hiṇḍamānebhiḥ
Dativehiṇḍamānāya hiṇḍamānābhyām hiṇḍamānebhyaḥ
Ablativehiṇḍamānāt hiṇḍamānābhyām hiṇḍamānebhyaḥ
Genitivehiṇḍamānasya hiṇḍamānayoḥ hiṇḍamānānām
Locativehiṇḍamāne hiṇḍamānayoḥ hiṇḍamāneṣu

Compound hiṇḍamāna -

Adverb -hiṇḍamānam -hiṇḍamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria