Declension table of ?hiṇḍiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativehiṇḍiṣyamāṇā hiṇḍiṣyamāṇe hiṇḍiṣyamāṇāḥ
Vocativehiṇḍiṣyamāṇe hiṇḍiṣyamāṇe hiṇḍiṣyamāṇāḥ
Accusativehiṇḍiṣyamāṇām hiṇḍiṣyamāṇe hiṇḍiṣyamāṇāḥ
Instrumentalhiṇḍiṣyamāṇayā hiṇḍiṣyamāṇābhyām hiṇḍiṣyamāṇābhiḥ
Dativehiṇḍiṣyamāṇāyai hiṇḍiṣyamāṇābhyām hiṇḍiṣyamāṇābhyaḥ
Ablativehiṇḍiṣyamāṇāyāḥ hiṇḍiṣyamāṇābhyām hiṇḍiṣyamāṇābhyaḥ
Genitivehiṇḍiṣyamāṇāyāḥ hiṇḍiṣyamāṇayoḥ hiṇḍiṣyamāṇānām
Locativehiṇḍiṣyamāṇāyām hiṇḍiṣyamāṇayoḥ hiṇḍiṣyamāṇāsu

Adverb -hiṇḍiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria