Declension table of ?hiṇḍiṣyat

Deva

MasculineSingularDualPlural
Nominativehiṇḍiṣyan hiṇḍiṣyantau hiṇḍiṣyantaḥ
Vocativehiṇḍiṣyan hiṇḍiṣyantau hiṇḍiṣyantaḥ
Accusativehiṇḍiṣyantam hiṇḍiṣyantau hiṇḍiṣyataḥ
Instrumentalhiṇḍiṣyatā hiṇḍiṣyadbhyām hiṇḍiṣyadbhiḥ
Dativehiṇḍiṣyate hiṇḍiṣyadbhyām hiṇḍiṣyadbhyaḥ
Ablativehiṇḍiṣyataḥ hiṇḍiṣyadbhyām hiṇḍiṣyadbhyaḥ
Genitivehiṇḍiṣyataḥ hiṇḍiṣyatoḥ hiṇḍiṣyatām
Locativehiṇḍiṣyati hiṇḍiṣyatoḥ hiṇḍiṣyatsu

Compound hiṇḍiṣyat -

Adverb -hiṇḍiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria