Declension table of ?hiṇḍita

Deva

NeuterSingularDualPlural
Nominativehiṇḍitam hiṇḍite hiṇḍitāni
Vocativehiṇḍita hiṇḍite hiṇḍitāni
Accusativehiṇḍitam hiṇḍite hiṇḍitāni
Instrumentalhiṇḍitena hiṇḍitābhyām hiṇḍitaiḥ
Dativehiṇḍitāya hiṇḍitābhyām hiṇḍitebhyaḥ
Ablativehiṇḍitāt hiṇḍitābhyām hiṇḍitebhyaḥ
Genitivehiṇḍitasya hiṇḍitayoḥ hiṇḍitānām
Locativehiṇḍite hiṇḍitayoḥ hiṇḍiteṣu

Compound hiṇḍita -

Adverb -hiṇḍitam -hiṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria