Declension table of ?jihiṇḍāna

Deva

MasculineSingularDualPlural
Nominativejihiṇḍānaḥ jihiṇḍānau jihiṇḍānāḥ
Vocativejihiṇḍāna jihiṇḍānau jihiṇḍānāḥ
Accusativejihiṇḍānam jihiṇḍānau jihiṇḍānān
Instrumentaljihiṇḍānena jihiṇḍānābhyām jihiṇḍānaiḥ jihiṇḍānebhiḥ
Dativejihiṇḍānāya jihiṇḍānābhyām jihiṇḍānebhyaḥ
Ablativejihiṇḍānāt jihiṇḍānābhyām jihiṇḍānebhyaḥ
Genitivejihiṇḍānasya jihiṇḍānayoḥ jihiṇḍānānām
Locativejihiṇḍāne jihiṇḍānayoḥ jihiṇḍāneṣu

Compound jihiṇḍāna -

Adverb -jihiṇḍānam -jihiṇḍānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria