Declension table of ?hiṇḍitavat

Deva

MasculineSingularDualPlural
Nominativehiṇḍitavān hiṇḍitavantau hiṇḍitavantaḥ
Vocativehiṇḍitavan hiṇḍitavantau hiṇḍitavantaḥ
Accusativehiṇḍitavantam hiṇḍitavantau hiṇḍitavataḥ
Instrumentalhiṇḍitavatā hiṇḍitavadbhyām hiṇḍitavadbhiḥ
Dativehiṇḍitavate hiṇḍitavadbhyām hiṇḍitavadbhyaḥ
Ablativehiṇḍitavataḥ hiṇḍitavadbhyām hiṇḍitavadbhyaḥ
Genitivehiṇḍitavataḥ hiṇḍitavatoḥ hiṇḍitavatām
Locativehiṇḍitavati hiṇḍitavatoḥ hiṇḍitavatsu

Compound hiṇḍitavat -

Adverb -hiṇḍitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria