Declension table of ?hiṇḍiṣyantī

Deva

FeminineSingularDualPlural
Nominativehiṇḍiṣyantī hiṇḍiṣyantyau hiṇḍiṣyantyaḥ
Vocativehiṇḍiṣyanti hiṇḍiṣyantyau hiṇḍiṣyantyaḥ
Accusativehiṇḍiṣyantīm hiṇḍiṣyantyau hiṇḍiṣyantīḥ
Instrumentalhiṇḍiṣyantyā hiṇḍiṣyantībhyām hiṇḍiṣyantībhiḥ
Dativehiṇḍiṣyantyai hiṇḍiṣyantībhyām hiṇḍiṣyantībhyaḥ
Ablativehiṇḍiṣyantyāḥ hiṇḍiṣyantībhyām hiṇḍiṣyantībhyaḥ
Genitivehiṇḍiṣyantyāḥ hiṇḍiṣyantyoḥ hiṇḍiṣyantīnām
Locativehiṇḍiṣyantyām hiṇḍiṣyantyoḥ hiṇḍiṣyantīṣu

Compound hiṇḍiṣyanti - hiṇḍiṣyantī -

Adverb -hiṇḍiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria