Declension table of ?hiṇḍitavya

Deva

MasculineSingularDualPlural
Nominativehiṇḍitavyaḥ hiṇḍitavyau hiṇḍitavyāḥ
Vocativehiṇḍitavya hiṇḍitavyau hiṇḍitavyāḥ
Accusativehiṇḍitavyam hiṇḍitavyau hiṇḍitavyān
Instrumentalhiṇḍitavyena hiṇḍitavyābhyām hiṇḍitavyaiḥ hiṇḍitavyebhiḥ
Dativehiṇḍitavyāya hiṇḍitavyābhyām hiṇḍitavyebhyaḥ
Ablativehiṇḍitavyāt hiṇḍitavyābhyām hiṇḍitavyebhyaḥ
Genitivehiṇḍitavyasya hiṇḍitavyayoḥ hiṇḍitavyānām
Locativehiṇḍitavye hiṇḍitavyayoḥ hiṇḍitavyeṣu

Compound hiṇḍitavya -

Adverb -hiṇḍitavyam -hiṇḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria