Declension table of ?hiṇḍiṣyat

Deva

NeuterSingularDualPlural
Nominativehiṇḍiṣyat hiṇḍiṣyantī hiṇḍiṣyatī hiṇḍiṣyanti
Vocativehiṇḍiṣyat hiṇḍiṣyantī hiṇḍiṣyatī hiṇḍiṣyanti
Accusativehiṇḍiṣyat hiṇḍiṣyantī hiṇḍiṣyatī hiṇḍiṣyanti
Instrumentalhiṇḍiṣyatā hiṇḍiṣyadbhyām hiṇḍiṣyadbhiḥ
Dativehiṇḍiṣyate hiṇḍiṣyadbhyām hiṇḍiṣyadbhyaḥ
Ablativehiṇḍiṣyataḥ hiṇḍiṣyadbhyām hiṇḍiṣyadbhyaḥ
Genitivehiṇḍiṣyataḥ hiṇḍiṣyatoḥ hiṇḍiṣyatām
Locativehiṇḍiṣyati hiṇḍiṣyatoḥ hiṇḍiṣyatsu

Adverb -hiṇḍiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria