Declension table of ?jihiṇḍānā

Deva

FeminineSingularDualPlural
Nominativejihiṇḍānā jihiṇḍāne jihiṇḍānāḥ
Vocativejihiṇḍāne jihiṇḍāne jihiṇḍānāḥ
Accusativejihiṇḍānām jihiṇḍāne jihiṇḍānāḥ
Instrumentaljihiṇḍānayā jihiṇḍānābhyām jihiṇḍānābhiḥ
Dativejihiṇḍānāyai jihiṇḍānābhyām jihiṇḍānābhyaḥ
Ablativejihiṇḍānāyāḥ jihiṇḍānābhyām jihiṇḍānābhyaḥ
Genitivejihiṇḍānāyāḥ jihiṇḍānayoḥ jihiṇḍānānām
Locativejihiṇḍānāyām jihiṇḍānayoḥ jihiṇḍānāsu

Adverb -jihiṇḍānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria