Declension table of ?jihiṇḍuṣī

Deva

FeminineSingularDualPlural
Nominativejihiṇḍuṣī jihiṇḍuṣyau jihiṇḍuṣyaḥ
Vocativejihiṇḍuṣi jihiṇḍuṣyau jihiṇḍuṣyaḥ
Accusativejihiṇḍuṣīm jihiṇḍuṣyau jihiṇḍuṣīḥ
Instrumentaljihiṇḍuṣyā jihiṇḍuṣībhyām jihiṇḍuṣībhiḥ
Dativejihiṇḍuṣyai jihiṇḍuṣībhyām jihiṇḍuṣībhyaḥ
Ablativejihiṇḍuṣyāḥ jihiṇḍuṣībhyām jihiṇḍuṣībhyaḥ
Genitivejihiṇḍuṣyāḥ jihiṇḍuṣyoḥ jihiṇḍuṣīṇām
Locativejihiṇḍuṣyām jihiṇḍuṣyoḥ jihiṇḍuṣīṣu

Compound jihiṇḍuṣi - jihiṇḍuṣī -

Adverb -jihiṇḍuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria