Declension table of ?hiṇḍitavat

Deva

NeuterSingularDualPlural
Nominativehiṇḍitavat hiṇḍitavantī hiṇḍitavatī hiṇḍitavanti
Vocativehiṇḍitavat hiṇḍitavantī hiṇḍitavatī hiṇḍitavanti
Accusativehiṇḍitavat hiṇḍitavantī hiṇḍitavatī hiṇḍitavanti
Instrumentalhiṇḍitavatā hiṇḍitavadbhyām hiṇḍitavadbhiḥ
Dativehiṇḍitavate hiṇḍitavadbhyām hiṇḍitavadbhyaḥ
Ablativehiṇḍitavataḥ hiṇḍitavadbhyām hiṇḍitavadbhyaḥ
Genitivehiṇḍitavataḥ hiṇḍitavatoḥ hiṇḍitavatām
Locativehiṇḍitavati hiṇḍitavatoḥ hiṇḍitavatsu

Adverb -hiṇḍitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria