Declension table of ?jihiṇḍāna

Deva

NeuterSingularDualPlural
Nominativejihiṇḍānam jihiṇḍāne jihiṇḍānāni
Vocativejihiṇḍāna jihiṇḍāne jihiṇḍānāni
Accusativejihiṇḍānam jihiṇḍāne jihiṇḍānāni
Instrumentaljihiṇḍānena jihiṇḍānābhyām jihiṇḍānaiḥ
Dativejihiṇḍānāya jihiṇḍānābhyām jihiṇḍānebhyaḥ
Ablativejihiṇḍānāt jihiṇḍānābhyām jihiṇḍānebhyaḥ
Genitivejihiṇḍānasya jihiṇḍānayoḥ jihiṇḍānānām
Locativejihiṇḍāne jihiṇḍānayoḥ jihiṇḍāneṣu

Compound jihiṇḍāna -

Adverb -jihiṇḍānam -jihiṇḍānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria