Declension table of ?hiṇḍita

Deva

MasculineSingularDualPlural
Nominativehiṇḍitaḥ hiṇḍitau hiṇḍitāḥ
Vocativehiṇḍita hiṇḍitau hiṇḍitāḥ
Accusativehiṇḍitam hiṇḍitau hiṇḍitān
Instrumentalhiṇḍitena hiṇḍitābhyām hiṇḍitaiḥ hiṇḍitebhiḥ
Dativehiṇḍitāya hiṇḍitābhyām hiṇḍitebhyaḥ
Ablativehiṇḍitāt hiṇḍitābhyām hiṇḍitebhyaḥ
Genitivehiṇḍitasya hiṇḍitayoḥ hiṇḍitānām
Locativehiṇḍite hiṇḍitayoḥ hiṇḍiteṣu

Compound hiṇḍita -

Adverb -hiṇḍitam -hiṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria