Conjugation tables of ?guj

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstgojāmi gojāvaḥ gojāmaḥ
Secondgojasi gojathaḥ gojatha
Thirdgojati gojataḥ gojanti


MiddleSingularDualPlural
Firstgoje gojāvahe gojāmahe
Secondgojase gojethe gojadhve
Thirdgojate gojete gojante


PassiveSingularDualPlural
Firstgujye gujyāvahe gujyāmahe
Secondgujyase gujyethe gujyadhve
Thirdgujyate gujyete gujyante


Imperfect

ActiveSingularDualPlural
Firstagojam agojāva agojāma
Secondagojaḥ agojatam agojata
Thirdagojat agojatām agojan


MiddleSingularDualPlural
Firstagoje agojāvahi agojāmahi
Secondagojathāḥ agojethām agojadhvam
Thirdagojata agojetām agojanta


PassiveSingularDualPlural
Firstagujye agujyāvahi agujyāmahi
Secondagujyathāḥ agujyethām agujyadhvam
Thirdagujyata agujyetām agujyanta


Optative

ActiveSingularDualPlural
Firstgojeyam gojeva gojema
Secondgojeḥ gojetam gojeta
Thirdgojet gojetām gojeyuḥ


MiddleSingularDualPlural
Firstgojeya gojevahi gojemahi
Secondgojethāḥ gojeyāthām gojedhvam
Thirdgojeta gojeyātām gojeran


PassiveSingularDualPlural
Firstgujyeya gujyevahi gujyemahi
Secondgujyethāḥ gujyeyāthām gujyedhvam
Thirdgujyeta gujyeyātām gujyeran


Imperative

ActiveSingularDualPlural
Firstgojāni gojāva gojāma
Secondgoja gojatam gojata
Thirdgojatu gojatām gojantu


MiddleSingularDualPlural
Firstgojai gojāvahai gojāmahai
Secondgojasva gojethām gojadhvam
Thirdgojatām gojetām gojantām


PassiveSingularDualPlural
Firstgujyai gujyāvahai gujyāmahai
Secondgujyasva gujyethām gujyadhvam
Thirdgujyatām gujyetām gujyantām


Future

ActiveSingularDualPlural
Firstgojiṣyāmi gojiṣyāvaḥ gojiṣyāmaḥ
Secondgojiṣyasi gojiṣyathaḥ gojiṣyatha
Thirdgojiṣyati gojiṣyataḥ gojiṣyanti


MiddleSingularDualPlural
Firstgojiṣye gojiṣyāvahe gojiṣyāmahe
Secondgojiṣyase gojiṣyethe gojiṣyadhve
Thirdgojiṣyate gojiṣyete gojiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstgojitāsmi gojitāsvaḥ gojitāsmaḥ
Secondgojitāsi gojitāsthaḥ gojitāstha
Thirdgojitā gojitārau gojitāraḥ


Perfect

ActiveSingularDualPlural
Firstjugoja jugujiva jugujima
Secondjugojitha jugujathuḥ juguja
Thirdjugoja jugujatuḥ jugujuḥ


MiddleSingularDualPlural
Firstjuguje jugujivahe jugujimahe
Secondjugujiṣe jugujāthe jugujidhve
Thirdjuguje jugujāte jugujire


Benedictive

ActiveSingularDualPlural
Firstgujyāsam gujyāsva gujyāsma
Secondgujyāḥ gujyāstam gujyāsta
Thirdgujyāt gujyāstām gujyāsuḥ

Participles

Past Passive Participle
gukta m. n. guktā f.

Past Active Participle
guktavat m. n. guktavatī f.

Present Active Participle
gojat m. n. gojantī f.

Present Middle Participle
gojamāna m. n. gojamānā f.

Present Passive Participle
gujyamāna m. n. gujyamānā f.

Future Active Participle
gojiṣyat m. n. gojiṣyantī f.

Future Middle Participle
gojiṣyamāṇa m. n. gojiṣyamāṇā f.

Future Passive Participle
gojitavya m. n. gojitavyā f.

Future Passive Participle
gojya m. n. gojyā f.

Future Passive Participle
gojanīya m. n. gojanīyā f.

Perfect Active Participle
jugujvas m. n. jugujuṣī f.

Perfect Middle Participle
jugujāna m. n. jugujānā f.

Indeclinable forms

Infinitive
gojitum

Absolutive
guktvā

Absolutive
-gujya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria