Declension table of ?gojitavya

Deva

NeuterSingularDualPlural
Nominativegojitavyam gojitavye gojitavyāni
Vocativegojitavya gojitavye gojitavyāni
Accusativegojitavyam gojitavye gojitavyāni
Instrumentalgojitavyena gojitavyābhyām gojitavyaiḥ
Dativegojitavyāya gojitavyābhyām gojitavyebhyaḥ
Ablativegojitavyāt gojitavyābhyām gojitavyebhyaḥ
Genitivegojitavyasya gojitavyayoḥ gojitavyānām
Locativegojitavye gojitavyayoḥ gojitavyeṣu

Compound gojitavya -

Adverb -gojitavyam -gojitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria