Declension table of ?jugujānā

Deva

FeminineSingularDualPlural
Nominativejugujānā jugujāne jugujānāḥ
Vocativejugujāne jugujāne jugujānāḥ
Accusativejugujānām jugujāne jugujānāḥ
Instrumentaljugujānayā jugujānābhyām jugujānābhiḥ
Dativejugujānāyai jugujānābhyām jugujānābhyaḥ
Ablativejugujānāyāḥ jugujānābhyām jugujānābhyaḥ
Genitivejugujānāyāḥ jugujānayoḥ jugujānānām
Locativejugujānāyām jugujānayoḥ jugujānāsu

Adverb -jugujānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria