Declension table of ?jugujāna

Deva

MasculineSingularDualPlural
Nominativejugujānaḥ jugujānau jugujānāḥ
Vocativejugujāna jugujānau jugujānāḥ
Accusativejugujānam jugujānau jugujānān
Instrumentaljugujānena jugujānābhyām jugujānaiḥ jugujānebhiḥ
Dativejugujānāya jugujānābhyām jugujānebhyaḥ
Ablativejugujānāt jugujānābhyām jugujānebhyaḥ
Genitivejugujānasya jugujānayoḥ jugujānānām
Locativejugujāne jugujānayoḥ jugujāneṣu

Compound jugujāna -

Adverb -jugujānam -jugujānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria