Declension table of ?gojya

Deva

NeuterSingularDualPlural
Nominativegojyam gojye gojyāni
Vocativegojya gojye gojyāni
Accusativegojyam gojye gojyāni
Instrumentalgojyena gojyābhyām gojyaiḥ
Dativegojyāya gojyābhyām gojyebhyaḥ
Ablativegojyāt gojyābhyām gojyebhyaḥ
Genitivegojyasya gojyayoḥ gojyānām
Locativegojye gojyayoḥ gojyeṣu

Compound gojya -

Adverb -gojyam -gojyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria