Declension table of ?gujyamāna

Deva

MasculineSingularDualPlural
Nominativegujyamānaḥ gujyamānau gujyamānāḥ
Vocativegujyamāna gujyamānau gujyamānāḥ
Accusativegujyamānam gujyamānau gujyamānān
Instrumentalgujyamānena gujyamānābhyām gujyamānaiḥ gujyamānebhiḥ
Dativegujyamānāya gujyamānābhyām gujyamānebhyaḥ
Ablativegujyamānāt gujyamānābhyām gujyamānebhyaḥ
Genitivegujyamānasya gujyamānayoḥ gujyamānānām
Locativegujyamāne gujyamānayoḥ gujyamāneṣu

Compound gujyamāna -

Adverb -gujyamānam -gujyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria