Declension table of ?guktavatī

Deva

FeminineSingularDualPlural
Nominativeguktavatī guktavatyau guktavatyaḥ
Vocativeguktavati guktavatyau guktavatyaḥ
Accusativeguktavatīm guktavatyau guktavatīḥ
Instrumentalguktavatyā guktavatībhyām guktavatībhiḥ
Dativeguktavatyai guktavatībhyām guktavatībhyaḥ
Ablativeguktavatyāḥ guktavatībhyām guktavatībhyaḥ
Genitiveguktavatyāḥ guktavatyoḥ guktavatīnām
Locativeguktavatyām guktavatyoḥ guktavatīṣu

Compound guktavati - guktavatī -

Adverb -guktavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria