Declension table of ?gojiṣyat

Deva

MasculineSingularDualPlural
Nominativegojiṣyan gojiṣyantau gojiṣyantaḥ
Vocativegojiṣyan gojiṣyantau gojiṣyantaḥ
Accusativegojiṣyantam gojiṣyantau gojiṣyataḥ
Instrumentalgojiṣyatā gojiṣyadbhyām gojiṣyadbhiḥ
Dativegojiṣyate gojiṣyadbhyām gojiṣyadbhyaḥ
Ablativegojiṣyataḥ gojiṣyadbhyām gojiṣyadbhyaḥ
Genitivegojiṣyataḥ gojiṣyatoḥ gojiṣyatām
Locativegojiṣyati gojiṣyatoḥ gojiṣyatsu

Compound gojiṣyat -

Adverb -gojiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria