Declension table of ?jugujvas

Deva

NeuterSingularDualPlural
Nominativejugujvat jugujuṣī jugujvāṃsi
Vocativejugujvat jugujuṣī jugujvāṃsi
Accusativejugujvat jugujuṣī jugujvāṃsi
Instrumentaljugujuṣā jugujvadbhyām jugujvadbhiḥ
Dativejugujuṣe jugujvadbhyām jugujvadbhyaḥ
Ablativejugujuṣaḥ jugujvadbhyām jugujvadbhyaḥ
Genitivejugujuṣaḥ jugujuṣoḥ jugujuṣām
Locativejugujuṣi jugujuṣoḥ jugujvatsu

Compound jugujvat -

Adverb -jugujvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria