Declension table of ?guktavat

Deva

MasculineSingularDualPlural
Nominativeguktavān guktavantau guktavantaḥ
Vocativeguktavan guktavantau guktavantaḥ
Accusativeguktavantam guktavantau guktavataḥ
Instrumentalguktavatā guktavadbhyām guktavadbhiḥ
Dativeguktavate guktavadbhyām guktavadbhyaḥ
Ablativeguktavataḥ guktavadbhyām guktavadbhyaḥ
Genitiveguktavataḥ guktavatoḥ guktavatām
Locativeguktavati guktavatoḥ guktavatsu

Compound guktavat -

Adverb -guktavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria