Declension table of ?gojitavyā

Deva

FeminineSingularDualPlural
Nominativegojitavyā gojitavye gojitavyāḥ
Vocativegojitavye gojitavye gojitavyāḥ
Accusativegojitavyām gojitavye gojitavyāḥ
Instrumentalgojitavyayā gojitavyābhyām gojitavyābhiḥ
Dativegojitavyāyai gojitavyābhyām gojitavyābhyaḥ
Ablativegojitavyāyāḥ gojitavyābhyām gojitavyābhyaḥ
Genitivegojitavyāyāḥ gojitavyayoḥ gojitavyānām
Locativegojitavyāyām gojitavyayoḥ gojitavyāsu

Adverb -gojitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria