Declension table of ?guktavat

Deva

NeuterSingularDualPlural
Nominativeguktavat guktavantī guktavatī guktavanti
Vocativeguktavat guktavantī guktavatī guktavanti
Accusativeguktavat guktavantī guktavatī guktavanti
Instrumentalguktavatā guktavadbhyām guktavadbhiḥ
Dativeguktavate guktavadbhyām guktavadbhyaḥ
Ablativeguktavataḥ guktavadbhyām guktavadbhyaḥ
Genitiveguktavataḥ guktavatoḥ guktavatām
Locativeguktavati guktavatoḥ guktavatsu

Adverb -guktavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria