Declension table of ?jugujvas

Deva

MasculineSingularDualPlural
Nominativejugujvān jugujvāṃsau jugujvāṃsaḥ
Vocativejugujvan jugujvāṃsau jugujvāṃsaḥ
Accusativejugujvāṃsam jugujvāṃsau jugujuṣaḥ
Instrumentaljugujuṣā jugujvadbhyām jugujvadbhiḥ
Dativejugujuṣe jugujvadbhyām jugujvadbhyaḥ
Ablativejugujuṣaḥ jugujvadbhyām jugujvadbhyaḥ
Genitivejugujuṣaḥ jugujuṣoḥ jugujuṣām
Locativejugujuṣi jugujuṣoḥ jugujvatsu

Compound jugujvat -

Adverb -jugujvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria