Declension table of ?gukta

Deva

NeuterSingularDualPlural
Nominativeguktam gukte guktāni
Vocativegukta gukte guktāni
Accusativeguktam gukte guktāni
Instrumentalguktena guktābhyām guktaiḥ
Dativeguktāya guktābhyām guktebhyaḥ
Ablativeguktāt guktābhyām guktebhyaḥ
Genitiveguktasya guktayoḥ guktānām
Locativegukte guktayoḥ gukteṣu

Compound gukta -

Adverb -guktam -guktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria