Declension table of ?gojiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativegojiṣyamāṇam gojiṣyamāṇe gojiṣyamāṇāni
Vocativegojiṣyamāṇa gojiṣyamāṇe gojiṣyamāṇāni
Accusativegojiṣyamāṇam gojiṣyamāṇe gojiṣyamāṇāni
Instrumentalgojiṣyamāṇena gojiṣyamāṇābhyām gojiṣyamāṇaiḥ
Dativegojiṣyamāṇāya gojiṣyamāṇābhyām gojiṣyamāṇebhyaḥ
Ablativegojiṣyamāṇāt gojiṣyamāṇābhyām gojiṣyamāṇebhyaḥ
Genitivegojiṣyamāṇasya gojiṣyamāṇayoḥ gojiṣyamāṇānām
Locativegojiṣyamāṇe gojiṣyamāṇayoḥ gojiṣyamāṇeṣu

Compound gojiṣyamāṇa -

Adverb -gojiṣyamāṇam -gojiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria