Conjugation tables of ?guḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstguḍāmi guḍāvaḥ guḍāmaḥ
Secondguḍasi guḍathaḥ guḍatha
Thirdguḍati guḍataḥ guḍanti


MiddleSingularDualPlural
Firstguḍe guḍāvahe guḍāmahe
Secondguḍase guḍethe guḍadhve
Thirdguḍate guḍete guḍante


PassiveSingularDualPlural
Firstguḍye guḍyāvahe guḍyāmahe
Secondguḍyase guḍyethe guḍyadhve
Thirdguḍyate guḍyete guḍyante


Imperfect

ActiveSingularDualPlural
Firstaguḍam aguḍāva aguḍāma
Secondaguḍaḥ aguḍatam aguḍata
Thirdaguḍat aguḍatām aguḍan


MiddleSingularDualPlural
Firstaguḍe aguḍāvahi aguḍāmahi
Secondaguḍathāḥ aguḍethām aguḍadhvam
Thirdaguḍata aguḍetām aguḍanta


PassiveSingularDualPlural
Firstaguḍye aguḍyāvahi aguḍyāmahi
Secondaguḍyathāḥ aguḍyethām aguḍyadhvam
Thirdaguḍyata aguḍyetām aguḍyanta


Optative

ActiveSingularDualPlural
Firstguḍeyam guḍeva guḍema
Secondguḍeḥ guḍetam guḍeta
Thirdguḍet guḍetām guḍeyuḥ


MiddleSingularDualPlural
Firstguḍeya guḍevahi guḍemahi
Secondguḍethāḥ guḍeyāthām guḍedhvam
Thirdguḍeta guḍeyātām guḍeran


PassiveSingularDualPlural
Firstguḍyeya guḍyevahi guḍyemahi
Secondguḍyethāḥ guḍyeyāthām guḍyedhvam
Thirdguḍyeta guḍyeyātām guḍyeran


Imperative

ActiveSingularDualPlural
Firstguḍāni guḍāva guḍāma
Secondguḍa guḍatam guḍata
Thirdguḍatu guḍatām guḍantu


MiddleSingularDualPlural
Firstguḍai guḍāvahai guḍāmahai
Secondguḍasva guḍethām guḍadhvam
Thirdguḍatām guḍetām guḍantām


PassiveSingularDualPlural
Firstguḍyai guḍyāvahai guḍyāmahai
Secondguḍyasva guḍyethām guḍyadhvam
Thirdguḍyatām guḍyetām guḍyantām


Future

ActiveSingularDualPlural
Firstgoḍiṣyāmi goḍiṣyāvaḥ goḍiṣyāmaḥ
Secondgoḍiṣyasi goḍiṣyathaḥ goḍiṣyatha
Thirdgoḍiṣyati goḍiṣyataḥ goḍiṣyanti


MiddleSingularDualPlural
Firstgoḍiṣye goḍiṣyāvahe goḍiṣyāmahe
Secondgoḍiṣyase goḍiṣyethe goḍiṣyadhve
Thirdgoḍiṣyate goḍiṣyete goḍiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstgoḍitāsmi goḍitāsvaḥ goḍitāsmaḥ
Secondgoḍitāsi goḍitāsthaḥ goḍitāstha
Thirdgoḍitā goḍitārau goḍitāraḥ


Perfect

ActiveSingularDualPlural
Firstjugoḍa juguḍiva juguḍima
Secondjugoḍitha juguḍathuḥ juguḍa
Thirdjugoḍa juguḍatuḥ juguḍuḥ


MiddleSingularDualPlural
Firstjuguḍe juguḍivahe juguḍimahe
Secondjuguḍiṣe juguḍāthe juguḍidhve
Thirdjuguḍe juguḍāte juguḍire


Benedictive

ActiveSingularDualPlural
Firstguḍyāsam guḍyāsva guḍyāsma
Secondguḍyāḥ guḍyāstam guḍyāsta
Thirdguḍyāt guḍyāstām guḍyāsuḥ

Participles

Past Passive Participle
guṭṭa m. n. guṭṭā f.

Past Active Participle
guṭṭavat m. n. guṭṭavatī f.

Present Active Participle
guḍat m. n. guḍantī f.

Present Middle Participle
guḍamāna m. n. guḍamānā f.

Present Passive Participle
guḍyamāna m. n. guḍyamānā f.

Future Active Participle
goḍiṣyat m. n. goḍiṣyantī f.

Future Middle Participle
goḍiṣyamāṇa m. n. goḍiṣyamāṇā f.

Future Passive Participle
goḍitavya m. n. goḍitavyā f.

Future Passive Participle
goḍya m. n. goḍyā f.

Future Passive Participle
goḍanīya m. n. goḍanīyā f.

Perfect Active Participle
juguḍvas m. n. juguḍuṣī f.

Perfect Middle Participle
juguḍāna m. n. juguḍānā f.

Indeclinable forms

Infinitive
goḍitum

Absolutive
guṭṭvā

Absolutive
-guḍya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria