Declension table of ?goḍitavya

Deva

MasculineSingularDualPlural
Nominativegoḍitavyaḥ goḍitavyau goḍitavyāḥ
Vocativegoḍitavya goḍitavyau goḍitavyāḥ
Accusativegoḍitavyam goḍitavyau goḍitavyān
Instrumentalgoḍitavyena goḍitavyābhyām goḍitavyaiḥ goḍitavyebhiḥ
Dativegoḍitavyāya goḍitavyābhyām goḍitavyebhyaḥ
Ablativegoḍitavyāt goḍitavyābhyām goḍitavyebhyaḥ
Genitivegoḍitavyasya goḍitavyayoḥ goḍitavyānām
Locativegoḍitavye goḍitavyayoḥ goḍitavyeṣu

Compound goḍitavya -

Adverb -goḍitavyam -goḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria