Declension table of ?juguḍāna

Deva

NeuterSingularDualPlural
Nominativejuguḍānam juguḍāne juguḍānāni
Vocativejuguḍāna juguḍāne juguḍānāni
Accusativejuguḍānam juguḍāne juguḍānāni
Instrumentaljuguḍānena juguḍānābhyām juguḍānaiḥ
Dativejuguḍānāya juguḍānābhyām juguḍānebhyaḥ
Ablativejuguḍānāt juguḍānābhyām juguḍānebhyaḥ
Genitivejuguḍānasya juguḍānayoḥ juguḍānānām
Locativejuguḍāne juguḍānayoḥ juguḍāneṣu

Compound juguḍāna -

Adverb -juguḍānam -juguḍānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria