Declension table of ?guṭṭavat

Deva

NeuterSingularDualPlural
Nominativeguṭṭavat guṭṭavantī guṭṭavatī guṭṭavanti
Vocativeguṭṭavat guṭṭavantī guṭṭavatī guṭṭavanti
Accusativeguṭṭavat guṭṭavantī guṭṭavatī guṭṭavanti
Instrumentalguṭṭavatā guṭṭavadbhyām guṭṭavadbhiḥ
Dativeguṭṭavate guṭṭavadbhyām guṭṭavadbhyaḥ
Ablativeguṭṭavataḥ guṭṭavadbhyām guṭṭavadbhyaḥ
Genitiveguṭṭavataḥ guṭṭavatoḥ guṭṭavatām
Locativeguṭṭavati guṭṭavatoḥ guṭṭavatsu

Adverb -guṭṭavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria