Declension table of ?juguḍuṣī

Deva

FeminineSingularDualPlural
Nominativejuguḍuṣī juguḍuṣyau juguḍuṣyaḥ
Vocativejuguḍuṣi juguḍuṣyau juguḍuṣyaḥ
Accusativejuguḍuṣīm juguḍuṣyau juguḍuṣīḥ
Instrumentaljuguḍuṣyā juguḍuṣībhyām juguḍuṣībhiḥ
Dativejuguḍuṣyai juguḍuṣībhyām juguḍuṣībhyaḥ
Ablativejuguḍuṣyāḥ juguḍuṣībhyām juguḍuṣībhyaḥ
Genitivejuguḍuṣyāḥ juguḍuṣyoḥ juguḍuṣīṇām
Locativejuguḍuṣyām juguḍuṣyoḥ juguḍuṣīṣu

Compound juguḍuṣi - juguḍuṣī -

Adverb -juguḍuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria