Declension table of ?guḍat

Deva

MasculineSingularDualPlural
Nominativeguḍan guḍantau guḍantaḥ
Vocativeguḍan guḍantau guḍantaḥ
Accusativeguḍantam guḍantau guḍataḥ
Instrumentalguḍatā guḍadbhyām guḍadbhiḥ
Dativeguḍate guḍadbhyām guḍadbhyaḥ
Ablativeguḍataḥ guḍadbhyām guḍadbhyaḥ
Genitiveguḍataḥ guḍatoḥ guḍatām
Locativeguḍati guḍatoḥ guḍatsu

Compound guḍat -

Adverb -guḍantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria