Declension table of ?goḍiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativegoḍiṣyamāṇaḥ goḍiṣyamāṇau goḍiṣyamāṇāḥ
Vocativegoḍiṣyamāṇa goḍiṣyamāṇau goḍiṣyamāṇāḥ
Accusativegoḍiṣyamāṇam goḍiṣyamāṇau goḍiṣyamāṇān
Instrumentalgoḍiṣyamāṇena goḍiṣyamāṇābhyām goḍiṣyamāṇaiḥ goḍiṣyamāṇebhiḥ
Dativegoḍiṣyamāṇāya goḍiṣyamāṇābhyām goḍiṣyamāṇebhyaḥ
Ablativegoḍiṣyamāṇāt goḍiṣyamāṇābhyām goḍiṣyamāṇebhyaḥ
Genitivegoḍiṣyamāṇasya goḍiṣyamāṇayoḥ goḍiṣyamāṇānām
Locativegoḍiṣyamāṇe goḍiṣyamāṇayoḥ goḍiṣyamāṇeṣu

Compound goḍiṣyamāṇa -

Adverb -goḍiṣyamāṇam -goḍiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria