Declension table of ?juguḍāna

Deva

MasculineSingularDualPlural
Nominativejuguḍānaḥ juguḍānau juguḍānāḥ
Vocativejuguḍāna juguḍānau juguḍānāḥ
Accusativejuguḍānam juguḍānau juguḍānān
Instrumentaljuguḍānena juguḍānābhyām juguḍānaiḥ juguḍānebhiḥ
Dativejuguḍānāya juguḍānābhyām juguḍānebhyaḥ
Ablativejuguḍānāt juguḍānābhyām juguḍānebhyaḥ
Genitivejuguḍānasya juguḍānayoḥ juguḍānānām
Locativejuguḍāne juguḍānayoḥ juguḍāneṣu

Compound juguḍāna -

Adverb -juguḍānam -juguḍānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria