तिङन्तावली ?गुड्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमगुडति गुडतः गुडन्ति
मध्यमगुडसि गुडथः गुडथ
उत्तमगुडामि गुडावः गुडामः


आत्मनेपदेएकद्विबहु
प्रथमगुडते गुडेते गुडन्ते
मध्यमगुडसे गुडेथे गुडध्वे
उत्तमगुडे गुडावहे गुडामहे


कर्मणिएकद्विबहु
प्रथमगुड्यते गुड्येते गुड्यन्ते
मध्यमगुड्यसे गुड्येथे गुड्यध्वे
उत्तमगुड्ये गुड्यावहे गुड्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअगुडत् अगुडताम् अगुडन्
मध्यमअगुडः अगुडतम् अगुडत
उत्तमअगुडम् अगुडाव अगुडाम


आत्मनेपदेएकद्विबहु
प्रथमअगुडत अगुडेताम् अगुडन्त
मध्यमअगुडथाः अगुडेथाम् अगुडध्वम्
उत्तमअगुडे अगुडावहि अगुडामहि


कर्मणिएकद्विबहु
प्रथमअगुड्यत अगुड्येताम् अगुड्यन्त
मध्यमअगुड्यथाः अगुड्येथाम् अगुड्यध्वम्
उत्तमअगुड्ये अगुड्यावहि अगुड्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमगुडेत् गुडेताम् गुडेयुः
मध्यमगुडेः गुडेतम् गुडेत
उत्तमगुडेयम् गुडेव गुडेम


आत्मनेपदेएकद्विबहु
प्रथमगुडेत गुडेयाताम् गुडेरन्
मध्यमगुडेथाः गुडेयाथाम् गुडेध्वम्
उत्तमगुडेय गुडेवहि गुडेमहि


कर्मणिएकद्विबहु
प्रथमगुड्येत गुड्येयाताम् गुड्येरन्
मध्यमगुड्येथाः गुड्येयाथाम् गुड्येध्वम्
उत्तमगुड्येय गुड्येवहि गुड्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमगुडतु गुडताम् गुडन्तु
मध्यमगुड गुडतम् गुडत
उत्तमगुडानि गुडाव गुडाम


आत्मनेपदेएकद्विबहु
प्रथमगुडताम् गुडेताम् गुडन्ताम्
मध्यमगुडस्व गुडेथाम् गुडध्वम्
उत्तमगुडै गुडावहै गुडामहै


कर्मणिएकद्विबहु
प्रथमगुड्यताम् गुड्येताम् गुड्यन्ताम्
मध्यमगुड्यस्व गुड्येथाम् गुड्यध्वम्
उत्तमगुड्यै गुड्यावहै गुड्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमगोडिष्यति गोडिष्यतः गोडिष्यन्ति
मध्यमगोडिष्यसि गोडिष्यथः गोडिष्यथ
उत्तमगोडिष्यामि गोडिष्यावः गोडिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमगोडिष्यते गोडिष्येते गोडिष्यन्ते
मध्यमगोडिष्यसे गोडिष्येथे गोडिष्यध्वे
उत्तमगोडिष्ये गोडिष्यावहे गोडिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमगोडिता गोडितारौ गोडितारः
मध्यमगोडितासि गोडितास्थः गोडितास्थ
उत्तमगोडितास्मि गोडितास्वः गोडितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजुगोड जुगुडतुः जुगुडुः
मध्यमजुगोडिथ जुगुडथुः जुगुड
उत्तमजुगोड जुगुडिव जुगुडिम


आत्मनेपदेएकद्विबहु
प्रथमजुगुडे जुगुडाते जुगुडिरे
मध्यमजुगुडिषे जुगुडाथे जुगुडिध्वे
उत्तमजुगुडे जुगुडिवहे जुगुडिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमगुड्यात् गुड्यास्ताम् गुड्यासुः
मध्यमगुड्याः गुड्यास्तम् गुड्यास्त
उत्तमगुड्यासम् गुड्यास्व गुड्यास्म

कृदन्त

क्त
गुट्ट m. n. गुट्टा f.

क्तवतु
गुट्टवत् m. n. गुट्टवती f.

शतृ
गुडत् m. n. गुडन्ती f.

शानच्
गुडमान m. n. गुडमाना f.

शानच् कर्मणि
गुड्यमान m. n. गुड्यमाना f.

लुडादेश पर
गोडिष्यत् m. n. गोडिष्यन्ती f.

लुडादेश आत्म
गोडिष्यमाण m. n. गोडिष्यमाणा f.

तव्य
गोडितव्य m. n. गोडितव्या f.

यत्
गोड्य m. n. गोड्या f.

अनीयर्
गोडनीय m. n. गोडनीया f.

लिडादेश पर
जुगुड्वस् m. n. जुगुडुषी f.

लिडादेश आत्म
जुगुडान m. n. जुगुडाना f.

अव्यय

तुमुन्
गोडितुम्

क्त्वा
गुट्ट्वा

ल्यप्
॰गुड्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria